Guhyavajravilāsinīsādhanam

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

गुह्यवज्रविलासिनीसाधनम्

sidhdācāryaśrīśabarapādānām

guhyavajravilāsinīsādhanam yoginīsarvasvam

guhyavajravilāsinīsādhanam

yoginīsarvasvam

om namaḥ śrīvajravilāsinyai |

yasmin surāsurasurendranarendravṛndā
statpādapadmapatitā bhramarāḥ śirobhiḥ |
taṃ sidhdisādhanapayodhimahānidhānaṃ
śrīlokanāthacaraṇaṃ śaraṇaṃ vrajāmi ||1||

yā śrīrvajravilāsinī bhagavatī sambhogabhaktyādbhutaṃ
nityānandamahotsavaṃ vitanute nirvākapītaṃśukā |
sattvānāṃ tathataiva vigrahavatī catīva rāgojjvalā
tasyāḥ pādayugaṃ jagajjāyakaraṃ vande'bhivandyottamam ||2||

na śrutaṃ na paṭhitaṃ kiñciccabareṇādricāriṇā |
lokanāthādhipatyena vadeyaṃ kiyadakṣaram ||3||

sarvarantamaye ramye gandhamṛgasugandhini |
manobhaṅgapadaṃ dattvā cittaviśrāmaparvate ||4||

tatpradeśe mahāramye sugandhikusumāśraye |
lasatkandaramākandamandakūjitakokile ||5||

raktāśokaghanodyāne mamāśokāṣṭamītithau |
guruṇā karuṇāṅkena deśiteyaṃ vilāsinī ||6||

yathāvidhi samācārairekacittasamādhinā |
śabaryāṃ sahacaryāyāṃ mayā sā'bhimukhīkṛtā ||7||

vaśyākarṣaṇastambhanamāraṇoccāṭānāni ca |
añjanaṃ guṭikāsidhdistathānyāni bahūni ca ||8||

mahāmudrāpadaṃ labdhvā vācā saṃyācitaṃ mayā |
vidhinā bhāvayed yastvāṃ tasmai dāsyasi tatphalam ||9||

bhagavatā yathoddiṣṭaṃ sādhanaṃ bhodhisādhanam |
tasyāḥ saṃkṣepataḥ sāraṃ likhellabdhanimittakaḥ ||10||

lobhakāyā mā diyuktānāṃ tīrthikānāṃ viśeṣataṃ |
hiṃsābhiḥ krūracittānāṃ na deyaṃ sādhanottamam ||11||

budhdatīrthikasattvānāmaparipācitacetasām |
vigamadivyonmattānāṃ na deyaṃ sādhanottamam ||12||

khañjakubjādighaṇṭā ṣaṇḍhā nāṃ vyādhiduḥkhitacetasām |
eteṣāṃ naranārīṇāṃ na deyaṃ sādhanottamam ||13||

labdhābhiṣekaśudhdāya bahujñāya kṛpālave |
śāntakāntakṛtajñāya pradeyaṃ divyasādhanam ||14||

gurvārādhanatuṣṭāya guhyaviśvāsarakṣiṇe |
hīnodhdaraṇacittāya | pradeyaṃ divyasādhanam||15||

sattvārthahitayuktāya kāruṇyabodhikāṅkṣiṇe |
naranārījanāyedaṃ pradeyaṃ divyasādhanam ||16||

ādau sidhdividhiṃ jñātvā gurvārādhanapūrvakam |
guruvākyāmṛtaistṛptastataḥ sādhanamārabhet ||17||

parvatādiguhya madhye sugandhikusumāśraye |
bhāvanīyā sakā ntena guhyavajravilāsinī ||18||

śūnyaveśmani svaccandamudyāne vijane vane |
pūjanīyā sadā devī sādhanīyā yathāvidhi ||19||

ādāvudvartanaṃ kuryāt sugandhakusumādinā |
kṣālayed guhyavajraṃ ca mantravidyāviśeṣataḥ ||20||

netrayorañjanaṃ kāryaṃ keśaveśaṃ ca śobhanaṃ |
vidyayā tacca kartavyaṃ nijalāvaṇyahetave ||21||

padmapāṇitalaṃ kuryād bahumūlayugaṃ tatha |
sukhasparśaṃ sadāmodi sukhasaubhāgyahetave ||22||

pravālakāntamadharaṃ bhālaṃ sindūrarājitam|
lalāṭe lākṣakārekhaṃ karṇaṃ vā'śokabhūṣitam ||23||

tyaktvā'nyābharaṇānyeṣā muktāhārapralambinī |
sādhako'pi varaṃ rūpaṃ padmanarteśvarasya ca ||24||

kṛṣṭaṃ madanamāsadya sukhādyaṃ vidyayā saha |
tāvanmātraṃ tu kartavyaṃ na mano vikalaṃ yathā ||25||

dvayordvayoścaturdaśyāṃ tathāṣṭamyāṃ vidhānataḥ |
rātrāvevārcayed devīṃ mase vāracatuṣṭayam ||26||

pradīpaṃ jvālayet tatra prabhākarasamaprabham |
yathā prakāśate viśvaṃ vimvaṃ pratyaṅgaṃ ca viśeṣataḥ ||27||

sidhdayarthamupaviśyātha sattvārthākṛtacetaśā |
mahāmudrāpadaṃ gantuṃ sarvabudhdasamāhitaḥ ||28||

lajjādikaṃ parityajya kopalobhādikaṃ tathā |
aṇumātrāṃ ghṛṇāṃ śaṅkāṃ dūrataḥ parivarjayet ||29||

sukhāsana samā sīno vivāsā muktakuntalaḥ |
svajaṅghāṃ ki ñcidākuñcya dakṣiṇāṅgulaṃ prasārayet ||30||

tayormadhyagatāṃ vidyāṃ nivasanāṃ muktakuntalām |
tathā lāvaṇyasampannāṃ kuryāt tu suparicitām ||31||

madho dhye maculakaṃ dattvā tyaktapadmotkaṭāsanām |
devībāhudvaya miva tasyā bāhudvayaṃ caret ||32||

tasyā dharmodayāpanne kṛtvā vartulamaṇḍalam|
vāmakarāmṛtāṅgulyā kuṅkumai raktacandanaiḥ ||33||

tadanu dharmodayākāraṃ tatraiva maṇḍalaṃ caret |
etanmaṇḍalamantraṃ tu mantrodhdāre'sti bhāṣitam ||34||

etanmantraṃ samuccārya sītkāraṃ ca samuccaret |
ādyakṣareṇa mantreṇa dadyat puṣpaṃ sumadhyake ||35||

śūnyatāṃ bhāvayed yogī caturbramhavihāriṇaḥ |
om śūnyatādikaṃ mantraṃ manasoccārayet tataḥ ||36||

devyāḥ pañcākṣaraṃ mantraṃ pañcasthāneṣu vinyaset |
śirovadanacitteṣu nābhau vajre tridhā kramam ||37||

pañcasthāneṣu vidyāyā yathāropitamātmanaḥ |
tathā mantrārcanaṃ kuryāddhitvā śūnyatādimantrakam ||38||

athodayamahārāgaṃ bhāvayet sūryamaṇḍalam |
vitataṃ sumanoramyaṃ raktākaraṃ samujjvalam ||39||

tatra dharmodayāṃ dhyātvā raktādyakṣarasambhavām |
manohlādakarīṃ pītāṃ kṣarallākṣādravojjvalām ||40||

sarvakāmasukhadhārāṃ sphuradaṃśvabjavibhramām |
dharmasambhoganirmāṇasarvākāravilakṣaṇam ||41||

abhiṇayādayo raktaṃ jagaccadrārkamiśritam |
bhagagarbhasthitaṃ paśyed bhramantaṃ cakrasannibham ||42||

tasyopari mahābījaṃ taptākāñcanavigraham |
pañcākṣaramahāmantraṃ jvalantaṃ kalpavahnivat ||43||

raktaṃ cānalamālābhivryāpayantaṃ jagattrayam |
vyaptākaniṣṭhalokābhiścintayed bimbaṃ vilakṣaṇam ||44||

dravībhūtaṃ jagatsarvaṃ viśantaṃ tatra maṇḍale |
draṣṭavyaṃ vaśagaṃ viśvaṃ satvānāṃ kṛtacetasām ||45||

etatpariṇatāṃ devīṃ bandhūkakusumaprabhām |
rakta tapta hemojjvalāṃ gaurīṃ nijalāvaṇyabhūṣitām ||46||

navayauvanasampannāṃ karṇe cāśokaśobhitām |
lalāṭe lākṣakārekhāṃ muktāhāravilambinīm ||47||

sarvalakṣaṇasampūrṇāmanyālaṅkāravarjitām |
abhivāñchitasaubhāgyāṃ nagnāṃ vimuktakuṇḍalām ||48||

padmanarte dhvajocchrāyasamāropitapaṅkajām |
utkaṭāsananṛtyasthāṃ kaṭākṣasmitabhaṅgurām ||49||

vakrīkṛtoddhṛtabhujāṃ vajrakartikarodyatām |
vāme pāśadharāsārāṃ līlāndolitamekhalām ||50||

parirambhakarāhlādaiḥ padmanarteśvarātmikām |
ullasadbhidurasparśaiḥ kṣaratkamalavibhramām ||51||

nitambajaghanāsphālaraṇajjṛmbhitarājitām |
sphuradākuñcayogena vaḍavāvaccamatkṛtām ||52||

raktaraśmighaṭājālai rañjayantīṃ jagattrayam |
tāmevāgrasthitāṃ vidyāṃ dhyāyād vajravilāsinīm ||53||

ekadaiva samudbhūtaṃ samabījasukhāṅkuram |
padmanarteśvaraṃ bījaṃ padmarāgarajobalam ||54||

abhivyañjitaromāgraṃ sahajāsaktacetasam |
sarvalakṣaṇasampūrṇaṃ dviraṣṭavarṣavigraham ||55||

navayauvanasampannaṃ karṇe cāśokaśobhitam |
suvarṇatilakārekhaṃ muktāhārāvalambitam ||56||

nijalāvaṇyasampannamanyālaṅkāravarjitam |
mahārāgarasādhāraṃ muktakeśaṃ digambaram ||57||

vāmakuñcitayā kiñcidvitataṃ dakṣiṇāṅgayā |
jaṅghayā suratācārya kiñciduttānaśāyinam ||58||

svakuryā kucā pirtabāhubhyāṃ bhaktyāliṅganamudrakam |
suvyaktaṃ guhyavajreṇa nartayantaṃ vilāsinīm ||59||

pītapadmadharaṃ vāme dakṣiṇe vajradhāriṇam |
āliṅgayantamācumbaṃ muhurābaddhalīlayā ||60||

kurvantamatirāgeṇa surataṃ vājikūjitam |
sahajānandasukhāsvādairardhonmīlitalocanam ||61||

ityevaṃbhūtamātmānaṃ bhāvayet surateśvaram |
mahāsukhamivāvyaktaṃ padmanarteśvaraṃ vibhum ||62||

ato'syā mahādevyāstaptakāñcanaraśmibhiḥ |
mithaḥ samarasībhūya trailokyaṃ sudhirāmbudhim ||63||

tanmadhye sthitamātmānaṃ devyā saha vinodinam |
mahārāgasukhāyātaṃ trailokyodaravartinam ||64||

tadanu cintayet tūrṇamabhiṣiñcanti māṃ puraḥ |
tathāgatā lokapālāḥ kinnarāsuramānavāḥ ||65||

rambhā tilottamā caiva nānā cāpsarasogaṇāḥ |
puṣpadhūpādibhirvādyairnānānṛtyamahotsavaiḥ ||66||

atha maṇḍalapūjāṃ ca kārayet trayatogataḥ |
kāyavākcittapūjābhistrayaṃ karma viśodhayet ||67||

mūlamantraṃ samuccārya devyā nāma samuccaret |
sa ityuccāraṇaṃ kṛtvā pūjayed guhyamaṇḍalam ||68||

vāmavṛddhāmṛtābhyāṃ tu dhṛtvā puṣpaphalādikam |
dātavyaṃ samarasaṃ sarva vāratrayamanāvilam ||69||

svakāyaṃ kuliśaṃ tadvat saṃpūjya lalitotratam |
tenaiva mantrajāpena devyā mantraṃ prapūjayet ||70||

lalāṭaṃ locane kaṇṭhaṃ ghrāṇaṃ galadvayaṃ tathā |
oṣṭhakaṇṭhau hṛdayaṃ ca stanau kakṣau vicakṣaṇaḥ ||71||

nābhipadaṃ ca sampūjya vakāyaṃ cārpayet tathā |
dhūpaṃ ca arayet tatra yathāvidhi sugandhitam ||72||

bhagavatyāśca kartavyā padmanarteśvarasya ca |
vajrapīṭhādipūjā''dau tenaiva kramayogataḥ ||73||

tāmbūlaṃ ca pradātavyaṃ karpūrādisupūritam |
anyonyaṃ bhakṣaṇaṃ kṛtvā gāthāpāṭhaṃ tataścaret ||74||

mahāsukhaprasannastvamabhinno'si mayā saha |
rantumāliṅganaṃ dehi narteśvara namo'stu te ||75||

mahāsukhaprasannā tvamabhinnāsi mayā saha |
rantumāliṅganaṃ dehi vilāsini namo'stu te ||76||

iti gāthāṃ samuccārya sampuṭāñjalikarmaṇā |
anyonyavandanāṃ kuryāt madhurākṣarabhāṣaṇaiḥ ||77||

ekabījasamudbhūtaṃ prajñopāyamayaṃ jagat |
sarvanārīmayī devī sarvopāyamayaḥ prabhuḥ ||78||

abhinno'si mahārāja sahajārthaṃ samudyataḥ |
ehi melāpakaṃ kartuṃ vajramudrāmaharddhikaḥ ||79||

gāthādvayaṃ samuccārya cittasmaraṇapūrvakam |
mitha āliṅganaṃ kuryānnavapuṣpiprayogataḥ ||80||

āliṅganaṃ cumbanaṃ tu stanayormardanaṃ śanaiḥ |
darśanaṃ sparśanaṃ yonervikāśaṃ liṅgagharṣaṇam ||81||

praveśollāsanaṃ padme praveśastrayabhāgataḥ |
maṇimadhyasamūlaiśca navapuṣi prakīrtitaḥ ||82||

cumbanaṃ tu pradātavyaṃ yatra puṣpaiḥ supūjitam |
mastakādipādaparyantaṃ viṃśatyaṅgasamaṃ gataū ||83||

nakhakṣataṃ na dātavyaṃ paścāttāpanivṛttaye |
karajacurcurāsparśaiḥ prīṇayed devīvigraham ||84||

vaktrāsavaṃ ca pātavyaṃ vājikūjitapūrvakam |
śunīdantārpaṇapātena tadvad daṃśanaṃ śanaiḥ ||85||

kiñciduttānako bhūtvā sthātavyaṃ devamudrayā |
ātmīyamudrayā devī bhidurāgreṇa nṛtyate ||86||

niścalāttu sukhaṃ buddhayedati bā(cā) lanāccañcalaṃ manaḥ |
helayā khelayā devīsahajāsaktacetasaḥ ||87||

rāgāmbhodhijalaṃ tartuṃ sunā(nau)keyamupasthitā |
guruvākyodayaṃ prāptaṃ vāhayed vāhakasvaraiḥ ||88||

matvā sthānatrayaṃ marmagrāhotsargagatāgatam |
svasvarente iyamāyuprpataṃ gileta khamamakṣara (?) ||89||

manthānasthānaṃ tu boddhavyaṃ vilakṣaṇakṣaṇoditam |
vajreṇa kṣobhayed devīṃ bodhicittaṃ na cotsṛjet ||90||

utsṛte bodhicitte tu kutastatra mahāsukham |
manthayet kamalāmbhodhisahajāmṛtakāṅkṣayā ||91||

vairāgyakālakūṭaṃ ca nottiṣṭati yathā yathā |
yathoktabhāvanāpūrvaṃ devadevyā rasāśmi (tma) kam ||92||

tāṃ bhāvanāṃ bhāvayed dhīmāṃstrailokyakāriṇīm |
manthamanthānayogena niḥsṛtaṃ kimapi gā(go)lakam ||93||

prokṣaṇaṃ tena kurvīta bījoccāraṇapūrvakam |
ye ye (tattam) madyādidravyeṣu prakṣipet kamalagolakam ||94||

tatsantarpaṇanātreṇa devadevyau pratuṣyataḥ |
kamalamadhyagataṃ vajraṃ kicidākuñcya pāṇinā ||95||

stabdhamullālayenmantrī devītuṣṭiḥ prajāyate |
karavṛddhāṅgulibhyāṃ ca padmapakṣadvayaṃ śanaiḥ ||96||

ghaṭitāddha(todghā)ṭitaṃ kuryāt spharataśca yathātatham |
kuryādāndolanāhlādamākuñcayecca paṅkajam ||97||

kuñcinnṛtyaprabhaṅgaiśca [sa]kaṭākṣasmitaiḥ karaiḥ |
yugayostu prabhājālaistrailokyavyāpimaṇḍale ||98||

krīḍamānaṃ vilāsinyā bhāvayedātmavigraham |
gandharvanagarākāraṃ mṛgatṛṣṇāmbucañcalam ||99||

tatheti bhāvamābhyāsaṃ sadā kuryādvicakṣaṇaḥ |
bhāvanākhinnayogastu jape[cca] vāmapāṇinā||100||

pañcākṣaraṃ mahāvījaṃ sarvabuddhairnamaskṛtam |
saptajanmakṛtodbhūtaṃ mahākilbiṣanāśanam ||101||

devīpadmasthitaṃ mantraṃ jvalantaṃ raktaṣaṭpadam |
svanābhidūraṃ(bheruraḥ)praviśyādau ghrāṇarandhreṇa niḥsṛtam ||102||

devīghrāṇapuṭaṃ caiva praviśya kamalavatrmanā |
punarvajre samāyātaṃ paśyedhāyātayātakam ||103||

dolājāpo'yamityāhuḥ kṣiprasiddhikaro yataḥ |
etadyogavarāpeto na siddho bhavati mudrayā ||104||

ekadaivaṃ samuccārya vidyayā saha susvaram |
nādabindulayātītamidaṃ jāpasya lakṣaṇam ||105||

śatamaṣṭottaraṃ japtvā kuryādanyonyabhūṣaṇam |
vajrābjayoḥ samaṃ tatra muhurgaruḍamudrayā ||106||

daśadhāndolanaṃ devān dadyādāhlādacetasā |
punastenaiva yogena jāpamārabhate sudhīḥ ||107||

ityanena krameṇaiva sujapyo'yaṃ yathāvidhi |
jāpaḥ pañcaśataṃ yāvat samaye tatra mantriṇā ||108||

etajjāpāvasāne tu bhāvayedātmamelakam |
bodhāmbhodhiṃ praveśyāmuttaraphalahetave ||109||

yuganaddhamahārāgodbhūtāpannaṃ saprajñakam |
taptasvarṇadravākāraṃ jagat samarasojjvalam ||110||

dakṣiṇāvartarūpeṇa bhramantaṃ cakrasannibham |
cedayantaṃ jagatkleśaṃ trailokyasyāpi maṇḍalam ||111||

aśeṣaviṣayakakṣād vāsanāmūlabṛṃhitāt |
api bhasmāṇudagdhā[cca] śāntimeti dravānilaḥ ||112||

śakracāpakrameṇaiva tallīnaṃ gaganāmbudhau |
gaganaṃ sahaje līnaṃ bodhāmbhodhau mahodaye ||113||

avidyāvāsanābhyāsādavidyaiva prahīyate |
ataḥ pratītyajā bhāvāḥ svaprajātamahopamāḥ ||114||

utpādasthitināśastu vikalpāt kila jāyate |
tadādau kalpanā nāsti tasmad bodhaḥ prakāśate ||115||

bhāvābhāvo(vau) nija(je) līna(nau) paramārthādibodhataḥ |
yathāvattā paraṃ nāsti satyāsatyavivarjitā ||116||

ityevaṃ hi samādhisthaḥ samyagabhyāsaniścalaḥ |
tadā yogī bhavet siddho mahāmudrāmaharddhikaḥ ||117||

vidyotpanne'śanau pīṭhe kartavyaṃ maṇḍalādikam |
vajrapīṭhodbhavo deva ātmanā ca vilāsinī ||118||

tayośca pūrvavat sarvaṃ dhyānajāpādikaṃ tathā |
kartavyaṃ vidhinā yogaṃ prāpyāccaiva yathoditam ||119||

atha yathā vihartavyaṃ samādhityaktacetasā |
svayaṃ narteśvaraṃ dhyātvā vidyayā ca vilāsinīm ||120||

nityaṃ ca pūjayenmantrī rātreryāme caturthake |
pūrvavadvidhinā mantraṃ śatamaṣṭottaraṃ japet ||121||

vidyāyāḥ sarvathā bhāvaḥ svasyaiva vajrapīṭhake |
pūrvavanmaṇḍalaṃ kṛtvā nityapūjāvidhiṃ caret ||122||

mudrāpi pūrvavat sarvaṃ sūryadharmodayādikam |
melakaṃ tādṛśā(śaṃ) devyā dhyāyan mantrī ratotsavam ||123||

vajraṃ kareṇa saṃgṛhya lālayenmahāmaṇḍayogataḥ |
mantrajāpādikaṃ tadvad bodhicittaṃ na cotsṛjet ||124||

upāyamelakaṃ bhāve vidyāpi svābjamaṇḍale |
pūrvavanmaṇḍalaṃ kṛtvā nityapūjāvidhiṃ caret ||125||

tarjanyaṅguṣṭhāṅgulibhyāmekīkṛtya suyugmakam |
tadvajrābjaniyogena jāpadhyānādikaṃ caret ||126||

ya(ta)dā [ca] suratācāryaścaturyoniṃ caturbhujām |
caturāndolanaṃ divyaṃ caturmudrāviśeṣakam ||127||

gopanīyaṃ yathācalaṃ(cāraṃ) mayā tu khalu taskarāt |
sphuṭākṣarapadaireva bījamantro na likhitaḥ ||128||

āvādidaśānto'yaṃ līkāro anumastakaḥ |
jhānto vahati rīkāraṃ rukāraṃ vaśca līya(pa)raḥ ||129||

eṣa pañcākṣaro mantra indubinduvibhūṣitaḥ |
e ā rī ra brī |

iti mantraḥ sarvakāmaphalado jāpyo yathāvidhi ||130||

mantrarājasya sāmarthyaṃ pratyakṣaṃ vā bhaviṣyati |
sarvasiddhimahādhenorvatsalo hyativatsalaḥ ||131||

rate surate nityaklinne madadrave sukhena sukhayone subale vihvale
liṅgavajraṃ grasa grasa ha ha ha a a a mama sarvasattvānāṃ
sarvasiddhiṃ dehi dehi saḥ ||132||

tataḥ prathamākṣaraṃ dattvā suratāntaṃ samuccaret |
dvitīyākṣaramādāya dravāntaṃ ca samuccaret ||133||

tṛtīyākṣaramudgīrya sukhayonyantaṃ subhaṇyate |
caturthākṣaramādāya vihvalāntaṃ pragīyate |
pañcamaṃ ca samuccārya liṅgavajrādikaṃ paṭhet ||134||

rate surate e nityaklinne madadrave vīṃ sukhena sukhayoe rī subale
vihvale ra liṅgavajraṃ brī grasa grasa ha ha ha a a a mama sarvasattvānāṃ sarvasiddhiṃ dehi dehi saḥ ||135||

mantro'yaṃ validāne'pi paṭhayate |
niraṃśumālikā śreṣṭhā mañjiṣṭhādisurañjitā |
pravālamalikā putrajīvinā grathitā tathā ||136||

raktacandanavṛkṣasya phalairvā racitā priyā |
śatamaṣṭottaraṃ kṛtvā racenmālikāṃ vidhānataḥ ||137||

[ayaṃ] yogavareṇyasya yogīndrasya tathā striyaḥ |
karaṇīyaḥ sadācāro jñeyaḥ siddhavidhau sthitaḥ ||138||

sa(sva)kaṃ śaṅkenna vā bhāvaṃ kartavyo dica (kartavyaṃ divya)
lakṣaṇam | sarvasiddhividhau jñeyaṃ sarvajñena yathoditam ||139||

śvāsalābho bhavenmāse ṣaṇmāse vāñcitaṃ phalam |
rṛddhisiddhirbhavedabde vaśyākṛṣṭipuraḥsarā ||140||

kiṅkarībhūya sevante sadevāsuramanuṣāḥ |
urvaśyādimukhāḥ sarve matryasthānāṃ tu kā kathā ||141||

sadā'bhyāsarataiḥ samyak pūrṇe dvādaśavatsare |
mahāmudrāpadārūḍhaḥ siddho bhavati sādhakaḥ ||142||

smṛtvā yathoditaṃ pūrvamabhyaset tadanantaram |
ayathākṛta ārambho devīkṣobhaḥ patiṣyati ||143||

adhigamyāgamāt sarvamagamad rāgasaṃkaṭam |
gurupādaṃ vinā vatsa mā gacca yoginīnayam ||144||

yadi candrastathā sūryo bhūmau patati śīryate |
tathāpi lokanāthasya nedaṃ vaco mṛṣā bhavet ||145||

guhyodbhūtanaro dharmaḥ sarvasiddhinidhānakaḥ |
karuṇākaranāthena kṛpayā deśito mama ||146||

yathaiva mattamātaṅgo gurubhirjālakādibhiḥ |
pravaśīkriyate vijñairvijñānaṃ ca mahodayaiḥ ||147||

yathā mahauṣadhaṃ kiñcit susvādaṃ vyādhighātakam |
prajñopāyasukhaṃ tadvaddhelayā kleśanāśanam ||148||

sarvasya ramaṇī ramyā rāgiṇāṃ śuddharāgiṇām |
ekasya galapāśaḥ syādaparasya bandhakartikā ||149||

aho upāyasāmarthyaṃ mahāyānānuyāyinām |
kāminīṃ ghāḍhamāliṅgaya bhuñjanti makaradhvajam ||150||

rasāśa(rasa)syāṃśo vyādhirvividhaghanakāmaikaphaladaḥ
sadā sattvārāmā ramaṇasahajānandamuditā |
tad(to) bhūyo bhūyo bhuvanasukhasantuṣṭamanaso
vinākleśāpāśo(yāsaṃ) jagadakhilamāproti tathatām ||151||

iti guhyasamayatantre mahāyoginījālatantre śrīmallokanāthapādena deśitaṃ
yoginīsarvasvaṃ nāma guhyavajravilāsinīsādhanaṃ samāptam ||

kṛtiriyaṃ siddhācāryaśabarapādānām ||